सुबन्तावली ?यमसत्त्ववत्

Roma

नपुंसकम्एकद्विबहु
प्रथमायमसत्त्ववत् यमसत्त्ववन्ती यमसत्त्ववती यमसत्त्ववन्ति
सम्बोधनम्यमसत्त्ववत् यमसत्त्ववन्ती यमसत्त्ववती यमसत्त्ववन्ति
द्वितीयायमसत्त्ववत् यमसत्त्ववन्ती यमसत्त्ववती यमसत्त्ववन्ति
तृतीयायमसत्त्ववता यमसत्त्ववद्भ्याम् यमसत्त्ववद्भिः
चतुर्थीयमसत्त्ववते यमसत्त्ववद्भ्याम् यमसत्त्ववद्भ्यः
पञ्चमीयमसत्त्ववतः यमसत्त्ववद्भ्याम् यमसत्त्ववद्भ्यः
षष्ठीयमसत्त्ववतः यमसत्त्ववतोः यमसत्त्ववताम्
सप्तमीयमसत्त्ववति यमसत्त्ववतोः यमसत्त्ववत्सु

अव्यय ॰यमसत्त्ववतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria