सुबन्तावली ?यमसत्त्ववत्

Roma

पुमान्एकद्विबहु
प्रथमायमसत्त्ववान् यमसत्त्ववन्तौ यमसत्त्ववन्तः
सम्बोधनम्यमसत्त्ववन् यमसत्त्ववन्तौ यमसत्त्ववन्तः
द्वितीयायमसत्त्ववन्तम् यमसत्त्ववन्तौ यमसत्त्ववतः
तृतीयायमसत्त्ववता यमसत्त्ववद्भ्याम् यमसत्त्ववद्भिः
चतुर्थीयमसत्त्ववते यमसत्त्ववद्भ्याम् यमसत्त्ववद्भ्यः
पञ्चमीयमसत्त्ववतः यमसत्त्ववद्भ्याम् यमसत्त्ववद्भ्यः
षष्ठीयमसत्त्ववतः यमसत्त्ववतोः यमसत्त्ववताम्
सप्तमीयमसत्त्ववति यमसत्त्ववतोः यमसत्त्ववत्सु

समास यमसत्त्ववत्

अव्यय ॰यमसत्त्ववन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria