सुबन्तावली ?यमसंहिता

Roma

स्त्रीएकद्विबहु
प्रथमायमसंहिता यमसंहिते यमसंहिताः
सम्बोधनम्यमसंहिते यमसंहिते यमसंहिताः
द्वितीयायमसंहिताम् यमसंहिते यमसंहिताः
तृतीयायमसंहितया यमसंहिताभ्याम् यमसंहिताभिः
चतुर्थीयमसंहितायै यमसंहिताभ्याम् यमसंहिताभ्यः
पञ्चमीयमसंहितायाः यमसंहिताभ्याम् यमसंहिताभ्यः
षष्ठीयमसंहितायाः यमसंहितयोः यमसंहितानाम्
सप्तमीयमसंहितायाम् यमसंहितयोः यमसंहितासु

अव्यय ॰यमसंहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria