सुबन्तावली ?यमप्रिय

Roma

पुमान्एकद्विबहु
प्रथमायमप्रियः यमप्रियौ यमप्रियाः
सम्बोधनम्यमप्रिय यमप्रियौ यमप्रियाः
द्वितीयायमप्रियम् यमप्रियौ यमप्रियान्
तृतीयायमप्रियेण यमप्रियाभ्याम् यमप्रियैः यमप्रियेभिः
चतुर्थीयमप्रियाय यमप्रियाभ्याम् यमप्रियेभ्यः
पञ्चमीयमप्रियात् यमप्रियाभ्याम् यमप्रियेभ्यः
षष्ठीयमप्रियस्य यमप्रिययोः यमप्रियाणाम्
सप्तमीयमप्रिये यमप्रिययोः यमप्रियेषु

समास यमप्रिय

अव्यय ॰यमप्रियम् ॰यमप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria