सुबन्तावली ?यमपालक

Roma

पुमान्एकद्विबहु
प्रथमायमपालकः यमपालकौ यमपालकाः
सम्बोधनम्यमपालक यमपालकौ यमपालकाः
द्वितीयायमपालकम् यमपालकौ यमपालकान्
तृतीयायमपालकेन यमपालकाभ्याम् यमपालकैः यमपालकेभिः
चतुर्थीयमपालकाय यमपालकाभ्याम् यमपालकेभ्यः
पञ्चमीयमपालकात् यमपालकाभ्याम् यमपालकेभ्यः
षष्ठीयमपालकस्य यमपालकयोः यमपालकानाम्
सप्तमीयमपालके यमपालकयोः यमपालकेषु

समास यमपालक

अव्यय ॰यमपालकम् ॰यमपालकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria