सुबन्तावली ?यमलोद्भव

Roma

पुमान्एकद्विबहु
प्रथमायमलोद्भवः यमलोद्भवौ यमलोद्भवाः
सम्बोधनम्यमलोद्भव यमलोद्भवौ यमलोद्भवाः
द्वितीयायमलोद्भवम् यमलोद्भवौ यमलोद्भवान्
तृतीयायमलोद्भवेन यमलोद्भवाभ्याम् यमलोद्भवैः यमलोद्भवेभिः
चतुर्थीयमलोद्भवाय यमलोद्भवाभ्याम् यमलोद्भवेभ्यः
पञ्चमीयमलोद्भवात् यमलोद्भवाभ्याम् यमलोद्भवेभ्यः
षष्ठीयमलोद्भवस्य यमलोद्भवयोः यमलोद्भवानाम्
सप्तमीयमलोद्भवे यमलोद्भवयोः यमलोद्भवेषु

समास यमलोद्भव

अव्यय ॰यमलोद्भवम् ॰यमलोद्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria