सुबन्तावली ?यमलपत्त्रक

Roma

पुमान्एकद्विबहु
प्रथमायमलपत्त्रकः यमलपत्त्रकौ यमलपत्त्रकाः
सम्बोधनम्यमलपत्त्रक यमलपत्त्रकौ यमलपत्त्रकाः
द्वितीयायमलपत्त्रकम् यमलपत्त्रकौ यमलपत्त्रकान्
तृतीयायमलपत्त्रकेण यमलपत्त्रकाभ्याम् यमलपत्त्रकैः यमलपत्त्रकेभिः
चतुर्थीयमलपत्त्रकाय यमलपत्त्रकाभ्याम् यमलपत्त्रकेभ्यः
पञ्चमीयमलपत्त्रकात् यमलपत्त्रकाभ्याम् यमलपत्त्रकेभ्यः
षष्ठीयमलपत्त्रकस्य यमलपत्त्रकयोः यमलपत्त्रकाणाम्
सप्तमीयमलपत्त्रके यमलपत्त्रकयोः यमलपत्त्रकेषु

समास यमलपत्त्रक

अव्यय ॰यमलपत्त्रकम् ॰यमलपत्त्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria