सुबन्तावली ?यमकोटी

Roma

स्त्रीएकद्विबहु
प्रथमायमकोटी यमकोट्यौ यमकोट्यः
सम्बोधनम्यमकोटि यमकोट्यौ यमकोट्यः
द्वितीयायमकोटीम् यमकोट्यौ यमकोटीः
तृतीयायमकोट्या यमकोटीभ्याम् यमकोटीभिः
चतुर्थीयमकोट्यै यमकोटीभ्याम् यमकोटीभ्यः
पञ्चमीयमकोट्याः यमकोटीभ्याम् यमकोटीभ्यः
षष्ठीयमकोट्याः यमकोट्योः यमकोटीनाम्
सप्तमीयमकोट्याम् यमकोट्योः यमकोटीषु

समास यमकोटि यमकोटी

अव्यय ॰यमकोटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria