सुबन्तावली ?यमकिङ्कर

Roma

पुमान्एकद्विबहु
प्रथमायमकिङ्करः यमकिङ्करौ यमकिङ्कराः
सम्बोधनम्यमकिङ्कर यमकिङ्करौ यमकिङ्कराः
द्वितीयायमकिङ्करम् यमकिङ्करौ यमकिङ्करान्
तृतीयायमकिङ्करेण यमकिङ्कराभ्याम् यमकिङ्करैः यमकिङ्करेभिः
चतुर्थीयमकिङ्कराय यमकिङ्कराभ्याम् यमकिङ्करेभ्यः
पञ्चमीयमकिङ्करात् यमकिङ्कराभ्याम् यमकिङ्करेभ्यः
षष्ठीयमकिङ्करस्य यमकिङ्करयोः यमकिङ्कराणाम्
सप्तमीयमकिङ्करे यमकिङ्करयोः यमकिङ्करेषु

समास यमकिङ्कर

अव्यय ॰यमकिङ्करम् ॰यमकिङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria