सुबन्तावली ?यमकशिखामणि

Roma

पुमान्एकद्विबहु
प्रथमायमकशिखामणिः यमकशिखामणी यमकशिखामणयः
सम्बोधनम्यमकशिखामणे यमकशिखामणी यमकशिखामणयः
द्वितीयायमकशिखामणिम् यमकशिखामणी यमकशिखामणीन्
तृतीयायमकशिखामणिना यमकशिखामणिभ्याम् यमकशिखामणिभिः
चतुर्थीयमकशिखामणये यमकशिखामणिभ्याम् यमकशिखामणिभ्यः
पञ्चमीयमकशिखामणेः यमकशिखामणिभ्याम् यमकशिखामणिभ्यः
षष्ठीयमकशिखामणेः यमकशिखामण्योः यमकशिखामणीनाम्
सप्तमीयमकशिखामणौ यमकशिखामण्योः यमकशिखामणिषु

समास यमकशिखामणि

अव्यय ॰यमकशिखामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria