सुबन्तावली ?यमकरत्नाकर

Roma

पुमान्एकद्विबहु
प्रथमायमकरत्नाकरः यमकरत्नाकरौ यमकरत्नाकराः
सम्बोधनम्यमकरत्नाकर यमकरत्नाकरौ यमकरत्नाकराः
द्वितीयायमकरत्नाकरम् यमकरत्नाकरौ यमकरत्नाकरान्
तृतीयायमकरत्नाकरेण यमकरत्नाकराभ्याम् यमकरत्नाकरैः यमकरत्नाकरेभिः
चतुर्थीयमकरत्नाकराय यमकरत्नाकराभ्याम् यमकरत्नाकरेभ्यः
पञ्चमीयमकरत्नाकरात् यमकरत्नाकराभ्याम् यमकरत्नाकरेभ्यः
षष्ठीयमकरत्नाकरस्य यमकरत्नाकरयोः यमकरत्नाकराणाम्
सप्तमीयमकरत्नाकरे यमकरत्नाकरयोः यमकरत्नाकरेषु

समास यमकरत्नाकर

अव्यय ॰यमकरत्नाकरम् ॰यमकरत्नाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria