सुबन्तावली ?यमकभारत

Roma

नपुंसकम्एकद्विबहु
प्रथमायमकभारतम् यमकभारते यमकभारतानि
सम्बोधनम्यमकभारत यमकभारते यमकभारतानि
द्वितीयायमकभारतम् यमकभारते यमकभारतानि
तृतीयायमकभारतेन यमकभारताभ्याम् यमकभारतैः
चतुर्थीयमकभारताय यमकभारताभ्याम् यमकभारतेभ्यः
पञ्चमीयमकभारतात् यमकभारताभ्याम् यमकभारतेभ्यः
षष्ठीयमकभारतस्य यमकभारतयोः यमकभारतानाम्
सप्तमीयमकभारते यमकभारतयोः यमकभारतेषु

समास यमकभारत

अव्यय ॰यमकभारतम् ॰यमकभारतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria