सुबन्तावली ?यमक्षय

Roma

पुमान्एकद्विबहु
प्रथमायमक्षयः यमक्षयौ यमक्षयाः
सम्बोधनम्यमक्षय यमक्षयौ यमक्षयाः
द्वितीयायमक्षयम् यमक्षयौ यमक्षयान्
तृतीयायमक्षयेण यमक्षयाभ्याम् यमक्षयैः यमक्षयेभिः
चतुर्थीयमक्षयाय यमक्षयाभ्याम् यमक्षयेभ्यः
पञ्चमीयमक्षयात् यमक्षयाभ्याम् यमक्षयेभ्यः
षष्ठीयमक्षयस्य यमक्षययोः यमक्षयाणाम्
सप्तमीयमक्षये यमक्षययोः यमक्षयेषु

समास यमक्षय

अव्यय ॰यमक्षयम् ॰यमक्षयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria