सुबन्तावली ?यमजिह्वा

Roma

स्त्रीएकद्विबहु
प्रथमायमजिह्वा यमजिह्वे यमजिह्वाः
सम्बोधनम्यमजिह्वे यमजिह्वे यमजिह्वाः
द्वितीयायमजिह्वाम् यमजिह्वे यमजिह्वाः
तृतीयायमजिह्वया यमजिह्वाभ्याम् यमजिह्वाभिः
चतुर्थीयमजिह्वायै यमजिह्वाभ्याम् यमजिह्वाभ्यः
पञ्चमीयमजिह्वायाः यमजिह्वाभ्याम् यमजिह्वाभ्यः
षष्ठीयमजिह्वायाः यमजिह्वयोः यमजिह्वानाम्
सप्तमीयमजिह्वायाम् यमजिह्वयोः यमजिह्वासु

अव्यय ॰यमजिह्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria