सुबन्तावली ?यमघ्न

Roma

पुमान्एकद्विबहु
प्रथमायमघ्नः यमघ्नौ यमघ्नाः
सम्बोधनम्यमघ्न यमघ्नौ यमघ्नाः
द्वितीयायमघ्नम् यमघ्नौ यमघ्नान्
तृतीयायमघ्नेन यमघ्नाभ्याम् यमघ्नैः यमघ्नेभिः
चतुर्थीयमघ्नाय यमघ्नाभ्याम् यमघ्नेभ्यः
पञ्चमीयमघ्नात् यमघ्नाभ्याम् यमघ्नेभ्यः
षष्ठीयमघ्नस्य यमघ्नयोः यमघ्नानाम्
सप्तमीयमघ्ने यमघ्नयोः यमघ्नेषु

समास यमघ्न

अव्यय ॰यमघ्नम् ॰यमघ्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria