सुबन्तावली ?यमगृह

Roma

नपुंसकम्एकद्विबहु
प्रथमायमगृहम् यमगृहे यमगृहाणि
सम्बोधनम्यमगृह यमगृहे यमगृहाणि
द्वितीयायमगृहम् यमगृहे यमगृहाणि
तृतीयायमगृहेण यमगृहाभ्याम् यमगृहैः
चतुर्थीयमगृहाय यमगृहाभ्याम् यमगृहेभ्यः
पञ्चमीयमगृहात् यमगृहाभ्याम् यमगृहेभ्यः
षष्ठीयमगृहस्य यमगृहयोः यमगृहाणाम्
सप्तमीयमगृहे यमगृहयोः यमगृहेषु

समास यमगृह

अव्यय ॰यमगृहम् ॰यमगृहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria