सुबन्तावली ?यमद्वितीयाव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमायमद्वितीयाव्रतम् यमद्वितीयाव्रते यमद्वितीयाव्रतानि
सम्बोधनम्यमद्वितीयाव्रत यमद्वितीयाव्रते यमद्वितीयाव्रतानि
द्वितीयायमद्वितीयाव्रतम् यमद्वितीयाव्रते यमद्वितीयाव्रतानि
तृतीयायमद्वितीयाव्रतेन यमद्वितीयाव्रताभ्याम् यमद्वितीयाव्रतैः
चतुर्थीयमद्वितीयाव्रताय यमद्वितीयाव्रताभ्याम् यमद्वितीयाव्रतेभ्यः
पञ्चमीयमद्वितीयाव्रतात् यमद्वितीयाव्रताभ्याम् यमद्वितीयाव्रतेभ्यः
षष्ठीयमद्वितीयाव्रतस्य यमद्वितीयाव्रतयोः यमद्वितीयाव्रतानाम्
सप्तमीयमद्वितीयाव्रते यमद्वितीयाव्रतयोः यमद्वितीयाव्रतेषु

समास यमद्वितीयाव्रत

अव्यय ॰यमद्वितीयाव्रतम् ॰यमद्वितीयाव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria