सुबन्तावली ?यमदूतक

Roma

पुमान्एकद्विबहु
प्रथमायमदूतकः यमदूतकौ यमदूतकाः
सम्बोधनम्यमदूतक यमदूतकौ यमदूतकाः
द्वितीयायमदूतकम् यमदूतकौ यमदूतकान्
तृतीयायमदूतकेन यमदूतकाभ्याम् यमदूतकैः यमदूतकेभिः
चतुर्थीयमदूतकाय यमदूतकाभ्याम् यमदूतकेभ्यः
पञ्चमीयमदूतकात् यमदूतकाभ्याम् यमदूतकेभ्यः
षष्ठीयमदूतकस्य यमदूतकयोः यमदूतकानाम्
सप्तमीयमदूतके यमदूतकयोः यमदूतकेषु

समास यमदूतक

अव्यय ॰यमदूतकम् ॰यमदूतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria