सुबन्तावली ?यमभट

Roma

पुमान्एकद्विबहु
प्रथमायमभटः यमभटौ यमभटाः
सम्बोधनम्यमभट यमभटौ यमभटाः
द्वितीयायमभटम् यमभटौ यमभटान्
तृतीयायमभटेन यमभटाभ्याम् यमभटैः यमभटेभिः
चतुर्थीयमभटाय यमभटाभ्याम् यमभटेभ्यः
पञ्चमीयमभटात् यमभटाभ्याम् यमभटेभ्यः
षष्ठीयमभटस्य यमभटयोः यमभटानाम्
सप्तमीयमभटे यमभटयोः यमभटेषु

समास यमभट

अव्यय ॰यमभटम् ॰यमभटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria