Declension table of ?yakṣyantī

Deva

FeminineSingularDualPlural
Nominativeyakṣyantī yakṣyantyau yakṣyantyaḥ
Vocativeyakṣyanti yakṣyantyau yakṣyantyaḥ
Accusativeyakṣyantīm yakṣyantyau yakṣyantīḥ
Instrumentalyakṣyantyā yakṣyantībhyām yakṣyantībhiḥ
Dativeyakṣyantyai yakṣyantībhyām yakṣyantībhyaḥ
Ablativeyakṣyantyāḥ yakṣyantībhyām yakṣyantībhyaḥ
Genitiveyakṣyantyāḥ yakṣyantyoḥ yakṣyantīnām
Locativeyakṣyantyām yakṣyantyoḥ yakṣyantīṣu

Compound yakṣyanti - yakṣyantī -

Adverb -yakṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria