Declension table of ?yakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyakṣyamāṇā yakṣyamāṇe yakṣyamāṇāḥ
Vocativeyakṣyamāṇe yakṣyamāṇe yakṣyamāṇāḥ
Accusativeyakṣyamāṇām yakṣyamāṇe yakṣyamāṇāḥ
Instrumentalyakṣyamāṇayā yakṣyamāṇābhyām yakṣyamāṇābhiḥ
Dativeyakṣyamāṇāyai yakṣyamāṇābhyām yakṣyamāṇābhyaḥ
Ablativeyakṣyamāṇāyāḥ yakṣyamāṇābhyām yakṣyamāṇābhyaḥ
Genitiveyakṣyamāṇāyāḥ yakṣyamāṇayoḥ yakṣyamāṇānām
Locativeyakṣyamāṇāyām yakṣyamāṇayoḥ yakṣyamāṇāsu

Adverb -yakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria