Declension table of ?yakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyakṣyamāṇam yakṣyamāṇe yakṣyamāṇāni
Vocativeyakṣyamāṇa yakṣyamāṇe yakṣyamāṇāni
Accusativeyakṣyamāṇam yakṣyamāṇe yakṣyamāṇāni
Instrumentalyakṣyamāṇena yakṣyamāṇābhyām yakṣyamāṇaiḥ
Dativeyakṣyamāṇāya yakṣyamāṇābhyām yakṣyamāṇebhyaḥ
Ablativeyakṣyamāṇāt yakṣyamāṇābhyām yakṣyamāṇebhyaḥ
Genitiveyakṣyamāṇasya yakṣyamāṇayoḥ yakṣyamāṇānām
Locativeyakṣyamāṇe yakṣyamāṇayoḥ yakṣyamāṇeṣu

Compound yakṣyamāṇa -

Adverb -yakṣyamāṇam -yakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria