Declension table of ?yakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeyakṣyamāṇaḥ yakṣyamāṇau yakṣyamāṇāḥ
Vocativeyakṣyamāṇa yakṣyamāṇau yakṣyamāṇāḥ
Accusativeyakṣyamāṇam yakṣyamāṇau yakṣyamāṇān
Instrumentalyakṣyamāṇena yakṣyamāṇābhyām yakṣyamāṇaiḥ yakṣyamāṇebhiḥ
Dativeyakṣyamāṇāya yakṣyamāṇābhyām yakṣyamāṇebhyaḥ
Ablativeyakṣyamāṇāt yakṣyamāṇābhyām yakṣyamāṇebhyaḥ
Genitiveyakṣyamāṇasya yakṣyamāṇayoḥ yakṣyamāṇānām
Locativeyakṣyamāṇe yakṣyamāṇayoḥ yakṣyamāṇeṣu

Compound yakṣyamāṇa -

Adverb -yakṣyamāṇam -yakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria