Declension table of ?yakṣmanāśanī

Deva

FeminineSingularDualPlural
Nominativeyakṣmanāśanī yakṣmanāśanyau yakṣmanāśanyaḥ
Vocativeyakṣmanāśani yakṣmanāśanyau yakṣmanāśanyaḥ
Accusativeyakṣmanāśanīm yakṣmanāśanyau yakṣmanāśanīḥ
Instrumentalyakṣmanāśanyā yakṣmanāśanībhyām yakṣmanāśanībhiḥ
Dativeyakṣmanāśanyai yakṣmanāśanībhyām yakṣmanāśanībhyaḥ
Ablativeyakṣmanāśanyāḥ yakṣmanāśanībhyām yakṣmanāśanībhyaḥ
Genitiveyakṣmanāśanyāḥ yakṣmanāśanyoḥ yakṣmanāśanīnām
Locativeyakṣmanāśanyām yakṣmanāśanyoḥ yakṣmanāśanīṣu

Compound yakṣmanāśani - yakṣmanāśanī -

Adverb -yakṣmanāśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria