Declension table of ?yakṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yakṣitavān | yakṣitavantau | yakṣitavantaḥ |
Vocative | yakṣitavan | yakṣitavantau | yakṣitavantaḥ |
Accusative | yakṣitavantam | yakṣitavantau | yakṣitavataḥ |
Instrumental | yakṣitavatā | yakṣitavadbhyām | yakṣitavadbhiḥ |
Dative | yakṣitavate | yakṣitavadbhyām | yakṣitavadbhyaḥ |
Ablative | yakṣitavataḥ | yakṣitavadbhyām | yakṣitavadbhyaḥ |
Genitive | yakṣitavataḥ | yakṣitavatoḥ | yakṣitavatām |
Locative | yakṣitavati | yakṣitavatoḥ | yakṣitavatsu |