Declension table of ?yakṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yakṣitam | yakṣite | yakṣitāni |
Vocative | yakṣita | yakṣite | yakṣitāni |
Accusative | yakṣitam | yakṣite | yakṣitāni |
Instrumental | yakṣitena | yakṣitābhyām | yakṣitaiḥ |
Dative | yakṣitāya | yakṣitābhyām | yakṣitebhyaḥ |
Ablative | yakṣitāt | yakṣitābhyām | yakṣitebhyaḥ |
Genitive | yakṣitasya | yakṣitayoḥ | yakṣitānām |
Locative | yakṣite | yakṣitayoḥ | yakṣiteṣu |