सुबन्तावली ?यक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमायक्षिष्यन्ती यक्षिष्यन्त्यौ यक्षिष्यन्त्यः
सम्बोधनम्यक्षिष्यन्ति यक्षिष्यन्त्यौ यक्षिष्यन्त्यः
द्वितीयायक्षिष्यन्तीम् यक्षिष्यन्त्यौ यक्षिष्यन्तीः
तृतीयायक्षिष्यन्त्या यक्षिष्यन्तीभ्याम् यक्षिष्यन्तीभिः
चतुर्थीयक्षिष्यन्त्यै यक्षिष्यन्तीभ्याम् यक्षिष्यन्तीभ्यः
पञ्चमीयक्षिष्यन्त्याः यक्षिष्यन्तीभ्याम् यक्षिष्यन्तीभ्यः
षष्ठीयक्षिष्यन्त्याः यक्षिष्यन्त्योः यक्षिष्यन्तीनाम्
सप्तमीयक्षिष्यन्त्याम् यक्षिष्यन्त्योः यक्षिष्यन्तीषु

समास यक्षिष्यन्ति यक्षिष्यन्ती

अव्यय ॰यक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria