सुबन्तावली ?यक्षयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमायक्षयिष्यमाणः यक्षयिष्यमाणौ यक्षयिष्यमाणाः
सम्बोधनम्यक्षयिष्यमाण यक्षयिष्यमाणौ यक्षयिष्यमाणाः
द्वितीयायक्षयिष्यमाणम् यक्षयिष्यमाणौ यक्षयिष्यमाणान्
तृतीयायक्षयिष्यमाणेन यक्षयिष्यमाणाभ्याम् यक्षयिष्यमाणैः यक्षयिष्यमाणेभिः
चतुर्थीयक्षयिष्यमाणाय यक्षयिष्यमाणाभ्याम् यक्षयिष्यमाणेभ्यः
पञ्चमीयक्षयिष्यमाणात् यक्षयिष्यमाणाभ्याम् यक्षयिष्यमाणेभ्यः
षष्ठीयक्षयिष्यमाणस्य यक्षयिष्यमाणयोः यक्षयिष्यमाणानाम्
सप्तमीयक्षयिष्यमाणे यक्षयिष्यमाणयोः यक्षयिष्यमाणेषु

समास यक्षयिष्यमाण

अव्यय ॰यक्षयिष्यमाणम् ॰यक्षयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria