सुबन्तावली ?यक्षस्थल

Roma

पुमान्एकद्विबहु
प्रथमायक्षस्थलः यक्षस्थलौ यक्षस्थलाः
सम्बोधनम्यक्षस्थल यक्षस्थलौ यक्षस्थलाः
द्वितीयायक्षस्थलम् यक्षस्थलौ यक्षस्थलान्
तृतीयायक्षस्थलेन यक्षस्थलाभ्याम् यक्षस्थलैः यक्षस्थलेभिः
चतुर्थीयक्षस्थलाय यक्षस्थलाभ्याम् यक्षस्थलेभ्यः
पञ्चमीयक्षस्थलात् यक्षस्थलाभ्याम् यक्षस्थलेभ्यः
षष्ठीयक्षस्थलस्य यक्षस्थलयोः यक्षस्थलानाम्
सप्तमीयक्षस्थले यक्षस्थलयोः यक्षस्थलेषु

समास यक्षस्थल

अव्यय ॰यक्षस्थलम् ॰यक्षस्थलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria