Declension table of ?yakṣakūpa

Deva

MasculineSingularDualPlural
Nominativeyakṣakūpaḥ yakṣakūpau yakṣakūpāḥ
Vocativeyakṣakūpa yakṣakūpau yakṣakūpāḥ
Accusativeyakṣakūpam yakṣakūpau yakṣakūpān
Instrumentalyakṣakūpeṇa yakṣakūpābhyām yakṣakūpaiḥ yakṣakūpebhiḥ
Dativeyakṣakūpāya yakṣakūpābhyām yakṣakūpebhyaḥ
Ablativeyakṣakūpāt yakṣakūpābhyām yakṣakūpebhyaḥ
Genitiveyakṣakūpasya yakṣakūpayoḥ yakṣakūpāṇām
Locativeyakṣakūpe yakṣakūpayoḥ yakṣakūpeṣu

Compound yakṣakūpa -

Adverb -yakṣakūpam -yakṣakūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria