सुबन्तावली ?यज्ञोपवीतनाशप्रायश्चित्तप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमायज्ञोपवीतनाशप्रायश्चित्तप्रयोगः यज्ञोपवीतनाशप्रायश्चित्तप्रयोगौ यज्ञोपवीतनाशप्रायश्चित्तप्रयोगाः
सम्बोधनम्यज्ञोपवीतनाशप्रायश्चित्तप्रयोग यज्ञोपवीतनाशप्रायश्चित्तप्रयोगौ यज्ञोपवीतनाशप्रायश्चित्तप्रयोगाः
द्वितीयायज्ञोपवीतनाशप्रायश्चित्तप्रयोगम् यज्ञोपवीतनाशप्रायश्चित्तप्रयोगौ यज्ञोपवीतनाशप्रायश्चित्तप्रयोगान्
तृतीयायज्ञोपवीतनाशप्रायश्चित्तप्रयोगेण यज्ञोपवीतनाशप्रायश्चित्तप्रयोगाभ्याम् यज्ञोपवीतनाशप्रायश्चित्तप्रयोगैः यज्ञोपवीतनाशप्रायश्चित्तप्रयोगेभिः
चतुर्थीयज्ञोपवीतनाशप्रायश्चित्तप्रयोगाय यज्ञोपवीतनाशप्रायश्चित्तप्रयोगाभ्याम् यज्ञोपवीतनाशप्रायश्चित्तप्रयोगेभ्यः
पञ्चमीयज्ञोपवीतनाशप्रायश्चित्तप्रयोगात् यज्ञोपवीतनाशप्रायश्चित्तप्रयोगाभ्याम् यज्ञोपवीतनाशप्रायश्चित्तप्रयोगेभ्यः
षष्ठीयज्ञोपवीतनाशप्रायश्चित्तप्रयोगस्य यज्ञोपवीतनाशप्रायश्चित्तप्रयोगयोः यज्ञोपवीतनाशप्रायश्चित्तप्रयोगाणाम्
सप्तमीयज्ञोपवीतनाशप्रायश्चित्तप्रयोगे यज्ञोपवीतनाशप्रायश्चित्तप्रयोगयोः यज्ञोपवीतनाशप्रायश्चित्तप्रयोगेषु

समास यज्ञोपवीतनाशप्रायश्चित्तप्रयोग

अव्यय ॰यज्ञोपवीतनाशप्रायश्चित्तप्रयोगम् ॰यज्ञोपवीतनाशप्रायश्चित्तप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria