Declension table of ?yajñavāhanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yajñavāhanaḥ | yajñavāhanau | yajñavāhanāḥ |
Vocative | yajñavāhana | yajñavāhanau | yajñavāhanāḥ |
Accusative | yajñavāhanam | yajñavāhanau | yajñavāhanān |
Instrumental | yajñavāhanena | yajñavāhanābhyām | yajñavāhanaiḥ yajñavāhanebhiḥ |
Dative | yajñavāhanāya | yajñavāhanābhyām | yajñavāhanebhyaḥ |
Ablative | yajñavāhanāt | yajñavāhanābhyām | yajñavāhanebhyaḥ |
Genitive | yajñavāhanasya | yajñavāhanayoḥ | yajñavāhanānām |
Locative | yajñavāhane | yajñavāhanayoḥ | yajñavāhaneṣu |