सुबन्तावली ?यज्ञपति

Roma

पुमान्एकद्विबहु
प्रथमायज्ञपतिः यज्ञपती यज्ञपतयः
सम्बोधनम्यज्ञपते यज्ञपती यज्ञपतयः
द्वितीयायज्ञपतिम् यज्ञपती यज्ञपतीन्
तृतीयायज्ञपतिना यज्ञपतिभ्याम् यज्ञपतिभिः
चतुर्थीयज्ञपतये यज्ञपतिभ्याम् यज्ञपतिभ्यः
पञ्चमीयज्ञपतेः यज्ञपतिभ्याम् यज्ञपतिभ्यः
षष्ठीयज्ञपतेः यज्ञपत्योः यज्ञपतीनाम्
सप्तमीयज्ञपतौ यज्ञपत्योः यज्ञपतिषु

समास यज्ञपति

अव्यय ॰यज्ञपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria