सुबन्तावली ?यज्ञमय

Roma

पुमान्एकद्विबहु
प्रथमायज्ञमयः यज्ञमयौ यज्ञमयाः
सम्बोधनम्यज्ञमय यज्ञमयौ यज्ञमयाः
द्वितीयायज्ञमयम् यज्ञमयौ यज्ञमयान्
तृतीयायज्ञमयेन यज्ञमयाभ्याम् यज्ञमयैः यज्ञमयेभिः
चतुर्थीयज्ञमयाय यज्ञमयाभ्याम् यज्ञमयेभ्यः
पञ्चमीयज्ञमयात् यज्ञमयाभ्याम् यज्ञमयेभ्यः
षष्ठीयज्ञमयस्य यज्ञमययोः यज्ञमयानाम्
सप्तमीयज्ञमये यज्ञमययोः यज्ञमयेषु

समास यज्ञमय

अव्यय ॰यज्ञमयम् ॰यज्ञमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria