सुबन्तावली ?यज्ञहर्तृ

Roma

पुमान्एकद्विबहु
प्रथमायज्ञहर्ता यज्ञहर्तारौ यज्ञहर्तारः
सम्बोधनम्यज्ञहर्तः यज्ञहर्तारौ यज्ञहर्तारः
द्वितीयायज्ञहर्तारम् यज्ञहर्तारौ यज्ञहर्तॄन्
तृतीयायज्ञहर्त्रा यज्ञहर्तृभ्याम् यज्ञहर्तृभिः
चतुर्थीयज्ञहर्त्रे यज्ञहर्तृभ्याम् यज्ञहर्तृभ्यः
पञ्चमीयज्ञहर्तुः यज्ञहर्तृभ्याम् यज्ञहर्तृभ्यः
षष्ठीयज्ञहर्तुः यज्ञहर्त्रोः यज्ञहर्तॄणाम्
सप्तमीयज्ञहर्तरि यज्ञहर्त्रोः यज्ञहर्तृषु

समास यज्ञहर्तृ

अव्यय ॰यज्ञहर्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria