सुबन्तावली ?यज्ञहन्

Roma

पुमान्एकद्विबहु
प्रथमायज्ञहा यज्ञहनौ यज्ञहनः
सम्बोधनम्यज्ञहन् यज्ञहनौ यज्ञहनः
द्वितीयायज्ञहनम् यज्ञहनौ यज्ञघ्नः
तृतीयायज्ञघ्ना यज्ञहभ्याम् यज्ञहभिः
चतुर्थीयज्ञघ्ने यज्ञहभ्याम् यज्ञहभ्यः
पञ्चमीयज्ञघ्नः यज्ञहभ्याम् यज्ञहभ्यः
षष्ठीयज्ञघ्नः यज्ञघ्नोः यज्ञघ्नाम्
सप्तमीयज्ञहनि यज्ञघ्नि यज्ञघ्नोः यज्ञहसु

अव्यय ॰यज्ञहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria