सुबन्तावली ?यज्ञधर

Roma

पुमान्एकद्विबहु
प्रथमायज्ञधरः यज्ञधरौ यज्ञधराः
सम्बोधनम्यज्ञधर यज्ञधरौ यज्ञधराः
द्वितीयायज्ञधरम् यज्ञधरौ यज्ञधरान्
तृतीयायज्ञधरेण यज्ञधराभ्याम् यज्ञधरैः यज्ञधरेभिः
चतुर्थीयज्ञधराय यज्ञधराभ्याम् यज्ञधरेभ्यः
पञ्चमीयज्ञधरात् यज्ञधराभ्याम् यज्ञधरेभ्यः
षष्ठीयज्ञधरस्य यज्ञधरयोः यज्ञधराणाम्
सप्तमीयज्ञधरे यज्ञधरयोः यज्ञधरेषु

समास यज्ञधर

अव्यय ॰यज्ञधरम् ॰यज्ञधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria