Declension table of ?yajñadattīya

Deva

NeuterSingularDualPlural
Nominativeyajñadattīyam yajñadattīye yajñadattīyāni
Vocativeyajñadattīya yajñadattīye yajñadattīyāni
Accusativeyajñadattīyam yajñadattīye yajñadattīyāni
Instrumentalyajñadattīyena yajñadattīyābhyām yajñadattīyaiḥ
Dativeyajñadattīyāya yajñadattīyābhyām yajñadattīyebhyaḥ
Ablativeyajñadattīyāt yajñadattīyābhyām yajñadattīyebhyaḥ
Genitiveyajñadattīyasya yajñadattīyayoḥ yajñadattīyānām
Locativeyajñadattīye yajñadattīyayoḥ yajñadattīyeṣu

Compound yajñadattīya -

Adverb -yajñadattīyam -yajñadattīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria