Declension table of ?yajñabhāvanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yajñabhāvanaḥ | yajñabhāvanau | yajñabhāvanāḥ |
Vocative | yajñabhāvana | yajñabhāvanau | yajñabhāvanāḥ |
Accusative | yajñabhāvanam | yajñabhāvanau | yajñabhāvanān |
Instrumental | yajñabhāvanena | yajñabhāvanābhyām | yajñabhāvanaiḥ yajñabhāvanebhiḥ |
Dative | yajñabhāvanāya | yajñabhāvanābhyām | yajñabhāvanebhyaḥ |
Ablative | yajñabhāvanāt | yajñabhāvanābhyām | yajñabhāvanebhyaḥ |
Genitive | yajñabhāvanasya | yajñabhāvanayoḥ | yajñabhāvanānām |
Locative | yajñabhāvane | yajñabhāvanayoḥ | yajñabhāvaneṣu |