सुबन्तावली ?यज्ञावयव

Roma

नपुंसकम्एकद्विबहु
प्रथमायज्ञावयवम् यज्ञावयवे यज्ञावयवानि
सम्बोधनम्यज्ञावयव यज्ञावयवे यज्ञावयवानि
द्वितीयायज्ञावयवम् यज्ञावयवे यज्ञावयवानि
तृतीयायज्ञावयवेन यज्ञावयवाभ्याम् यज्ञावयवैः
चतुर्थीयज्ञावयवाय यज्ञावयवाभ्याम् यज्ञावयवेभ्यः
पञ्चमीयज्ञावयवात् यज्ञावयवाभ्याम् यज्ञावयवेभ्यः
षष्ठीयज्ञावयवस्य यज्ञावयवयोः यज्ञावयवानाम्
सप्तमीयज्ञावयवे यज्ञावयवयोः यज्ञावयवेषु

समास यज्ञावयव

अव्यय ॰यज्ञावयवम् ॰यज्ञावयवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria