Declension table of ?yajñāntakṛt

Deva

MasculineSingularDualPlural
Nominativeyajñāntakṛt yajñāntakṛtau yajñāntakṛtaḥ
Vocativeyajñāntakṛt yajñāntakṛtau yajñāntakṛtaḥ
Accusativeyajñāntakṛtam yajñāntakṛtau yajñāntakṛtaḥ
Instrumentalyajñāntakṛtā yajñāntakṛdbhyām yajñāntakṛdbhiḥ
Dativeyajñāntakṛte yajñāntakṛdbhyām yajñāntakṛdbhyaḥ
Ablativeyajñāntakṛtaḥ yajñāntakṛdbhyām yajñāntakṛdbhyaḥ
Genitiveyajñāntakṛtaḥ yajñāntakṛtoḥ yajñāntakṛtām
Locativeyajñāntakṛti yajñāntakṛtoḥ yajñāntakṛtsu

Compound yajñāntakṛt -

Adverb -yajñāntakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria