सुबन्तावली ?यजुर्वेदत्रिकाण्डभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमायजुर्वेदत्रिकाण्डभाष्यम् यजुर्वेदत्रिकाण्डभाष्ये यजुर्वेदत्रिकाण्डभाष्याणि
सम्बोधनम्यजुर्वेदत्रिकाण्डभाष्य यजुर्वेदत्रिकाण्डभाष्ये यजुर्वेदत्रिकाण्डभाष्याणि
द्वितीयायजुर्वेदत्रिकाण्डभाष्यम् यजुर्वेदत्रिकाण्डभाष्ये यजुर्वेदत्रिकाण्डभाष्याणि
तृतीयायजुर्वेदत्रिकाण्डभाष्येण यजुर्वेदत्रिकाण्डभाष्याभ्याम् यजुर्वेदत्रिकाण्डभाष्यैः
चतुर्थीयजुर्वेदत्रिकाण्डभाष्याय यजुर्वेदत्रिकाण्डभाष्याभ्याम् यजुर्वेदत्रिकाण्डभाष्येभ्यः
पञ्चमीयजुर्वेदत्रिकाण्डभाष्यात् यजुर्वेदत्रिकाण्डभाष्याभ्याम् यजुर्वेदत्रिकाण्डभाष्येभ्यः
षष्ठीयजुर्वेदत्रिकाण्डभाष्यस्य यजुर्वेदत्रिकाण्डभाष्ययोः यजुर्वेदत्रिकाण्डभाष्याणाम्
सप्तमीयजुर्वेदत्रिकाण्डभाष्ये यजुर्वेदत्रिकाण्डभाष्ययोः यजुर्वेदत्रिकाण्डभाष्येषु

समास यजुर्वेदत्रिकाण्डभाष्य

अव्यय ॰यजुर्वेदत्रिकाण्डभाष्यम् ॰यजुर्वेदत्रिकाण्डभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria