Declension table of ?yajurvedabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativeyajurvedabrāhmaṇam yajurvedabrāhmaṇe yajurvedabrāhmaṇāni
Vocativeyajurvedabrāhmaṇa yajurvedabrāhmaṇe yajurvedabrāhmaṇāni
Accusativeyajurvedabrāhmaṇam yajurvedabrāhmaṇe yajurvedabrāhmaṇāni
Instrumentalyajurvedabrāhmaṇena yajurvedabrāhmaṇābhyām yajurvedabrāhmaṇaiḥ
Dativeyajurvedabrāhmaṇāya yajurvedabrāhmaṇābhyām yajurvedabrāhmaṇebhyaḥ
Ablativeyajurvedabrāhmaṇāt yajurvedabrāhmaṇābhyām yajurvedabrāhmaṇebhyaḥ
Genitiveyajurvedabrāhmaṇasya yajurvedabrāhmaṇayoḥ yajurvedabrāhmaṇānām
Locativeyajurvedabrāhmaṇe yajurvedabrāhmaṇayoḥ yajurvedabrāhmaṇeṣu

Compound yajurvedabrāhmaṇa -

Adverb -yajurvedabrāhmaṇam -yajurvedabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria