सुबन्तावली ?यजु

Roma

पुमान्एकद्विबहु
प्रथमायजुः यजू यजवः
सम्बोधनम्यजो यजू यजवः
द्वितीयायजुम् यजू यजून्
तृतीयायजुना यजुभ्याम् यजुभिः
चतुर्थीयजवे यजुभ्याम् यजुभ्यः
पञ्चमीयजोः यजुभ्याम् यजुभ्यः
षष्ठीयजोः यज्वोः यजूनाम्
सप्तमीयजौ यज्वोः यजुषु

समास यजु

अव्यय ॰यजु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria