Declension table of ?yajuṣmat

Deva

MasculineSingularDualPlural
Nominativeyajuṣmān yajuṣmantau yajuṣmantaḥ
Vocativeyajuṣman yajuṣmantau yajuṣmantaḥ
Accusativeyajuṣmantam yajuṣmantau yajuṣmataḥ
Instrumentalyajuṣmatā yajuṣmadbhyām yajuṣmadbhiḥ
Dativeyajuṣmate yajuṣmadbhyām yajuṣmadbhyaḥ
Ablativeyajuṣmataḥ yajuṣmadbhyām yajuṣmadbhyaḥ
Genitiveyajuṣmataḥ yajuṣmatoḥ yajuṣmatām
Locativeyajuṣmati yajuṣmatoḥ yajuṣmatsu

Compound yajuṣmat -

Adverb -yajuṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria