सुबन्तावली ?यजमानक

Roma

पुमान्एकद्विबहु
प्रथमायजमानकः यजमानकौ यजमानकाः
सम्बोधनम्यजमानक यजमानकौ यजमानकाः
द्वितीयायजमानकम् यजमानकौ यजमानकान्
तृतीयायजमानकेन यजमानकाभ्याम् यजमानकैः यजमानकेभिः
चतुर्थीयजमानकाय यजमानकाभ्याम् यजमानकेभ्यः
पञ्चमीयजमानकात् यजमानकाभ्याम् यजमानकेभ्यः
षष्ठीयजमानकस्य यजमानकयोः यजमानकानाम्
सप्तमीयजमानके यजमानकयोः यजमानकेषु

समास यजमानक

अव्यय ॰यजमानकम् ॰यजमानकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria