Declension table of yajñopavīta

Deva

NeuterSingularDualPlural
Nominativeyajñopavītam yajñopavīte yajñopavītāni
Vocativeyajñopavīta yajñopavīte yajñopavītāni
Accusativeyajñopavītam yajñopavīte yajñopavītāni
Instrumentalyajñopavītena yajñopavītābhyām yajñopavītaiḥ
Dativeyajñopavītāya yajñopavītābhyām yajñopavītebhyaḥ
Ablativeyajñopavītāt yajñopavītābhyām yajñopavītebhyaḥ
Genitiveyajñopavītasya yajñopavītayoḥ yajñopavītānām
Locativeyajñopavīte yajñopavītayoḥ yajñopavīteṣu

Compound yajñopavīta -

Adverb -yajñopavītam -yajñopavītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria