Declension table of yajñavedi

Deva

FeminineSingularDualPlural
Nominativeyajñavediḥ yajñavedī yajñavedayaḥ
Vocativeyajñavede yajñavedī yajñavedayaḥ
Accusativeyajñavedim yajñavedī yajñavedīḥ
Instrumentalyajñavedyā yajñavedibhyām yajñavedibhiḥ
Dativeyajñavedyai yajñavedaye yajñavedibhyām yajñavedibhyaḥ
Ablativeyajñavedyāḥ yajñavedeḥ yajñavedibhyām yajñavedibhyaḥ
Genitiveyajñavedyāḥ yajñavedeḥ yajñavedyoḥ yajñavedīnām
Locativeyajñavedyām yajñavedau yajñavedyoḥ yajñavediṣu

Compound yajñavedi -

Adverb -yajñavedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria