Declension table of yajñapaśu

Deva

MasculineSingularDualPlural
Nominativeyajñapaśuḥ yajñapaśū yajñapaśavaḥ
Vocativeyajñapaśo yajñapaśū yajñapaśavaḥ
Accusativeyajñapaśum yajñapaśū yajñapaśūn
Instrumentalyajñapaśunā yajñapaśubhyām yajñapaśubhiḥ
Dativeyajñapaśave yajñapaśubhyām yajñapaśubhyaḥ
Ablativeyajñapaśoḥ yajñapaśubhyām yajñapaśubhyaḥ
Genitiveyajñapaśoḥ yajñapaśvoḥ yajñapaśūnām
Locativeyajñapaśau yajñapaśvoḥ yajñapaśuṣu

Compound yajñapaśu -

Adverb -yajñapaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria