Declension table of yajñakarman

Deva

MasculineSingularDualPlural
Nominativeyajñakarmā yajñakarmāṇau yajñakarmāṇaḥ
Vocativeyajñakarman yajñakarmāṇau yajñakarmāṇaḥ
Accusativeyajñakarmāṇam yajñakarmāṇau yajñakarmaṇaḥ
Instrumentalyajñakarmaṇā yajñakarmabhyām yajñakarmabhiḥ
Dativeyajñakarmaṇe yajñakarmabhyām yajñakarmabhyaḥ
Ablativeyajñakarmaṇaḥ yajñakarmabhyām yajñakarmabhyaḥ
Genitiveyajñakarmaṇaḥ yajñakarmaṇoḥ yajñakarmaṇām
Locativeyajñakarmaṇi yajñakarmaṇoḥ yajñakarmasu

Compound yajñakarma -

Adverb -yajñakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria